A 586-30 Sphoṭanirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/30
Title: Sphoṭanirūpaṇa
Dimensions: 29 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3870
Remarks: A 1212/15; +A 586/29=


Reel No. A 586-30 Inventory No. 68104

Title Sphoṭanirūpaṇa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagri

Material Paper

State Incomplete and undamaged

Size 10 x 29 cm

Folios 4

Lines per Folio 13

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3870

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīḥ ||

ākarārūḍhamārgeṇa śābdabodhanirūpitaḥ ||

tatkāraṇāni coktāni vaiyākaraṇabhūṣaṇe || 1 ||

vākyasya bodhakatvena siddhānte tannirūpaṇam ||

nopayuktam iti brūta naiva tattve pi hetavaḥ || 2 ||

tātparyyapramukhām uktā no cet saindhavam ānaya ||

ityādivākye ʼṣṭārthānvayaḥ katham iti smara || 3 ||

tasmād bhūṣaṇabodhīyahetūnāṃ vinirūpaṇam ||

nānāgranthāt samākṛṣya kriyate kṛtinā laghu || 4 ||

itthaṃ vyākaraṇādināgṛhītaśaktikād ajñātānupūrvīkād anāsannād anākāṃkṣād ayogyād agṛhītatātparyakāc ca padāsamudāyād(!) bodhādarśanāc chābdabodhe jananīye āsatyādikam api sahakāri, tatra padajñānaṃ karaṇam, padasya tādṛśānupūrvyā jñānaṃ śravaṇam, tasya karaṇatvan tu vyāpāravattvāt,

vyāpāraś ca śaktijñānajanyapadārthopasthitis tatrāpi padajanyatvasattvāt, evaṃ padārthopasthitir api śābdabodhahetuḥ | vyāpāreṇa vyāpāriṇo nānyathāsiddhir ata eva ghaṭacākṣuṣaṃ prati cakṣuṣaḥ kāraṇatvam anyathā ghaṭacakṣussaṃyogasya kāraṇatvenaivopapatto(!) tasyānyathāsiddhatvāpatter iti śābdabodhaṃ prati śaktijñānasyāpi hetutvam | (fol.1v1-6 )

End

navyās tu yatpadasya yatpadavyatirekaprayuktatātparyyaviṣayībhūtānvayānanubhāvakatvaṃ tena saha tasyākāṃkṣā, ayam eti putro rājñaḥ puruṣa iti vākye rājaputrasaṃsargapratītīcchayoccārite rājña ityasya puruṣeṇa sākāṃkṣavāraṇāyānvayabodhe tātparyyaviṣayatvaṃ viśeṣaṇaṃ puruṣānvaye tātparyyasatve tu sākāṃkṣtvam api , evaṃ ca tātparyyajñānasya śābdabodhane pṛthakhetutā, agṛhītārthatātparyyake niruktākāṃkṣājñānābhāvād evānvayābodhāpatty abhāvād ity āhuḥ | evaṃ ca śābdabodhāt prāg avaśyakḷptatattatpadasamabhivyāhārarūpākāṃkṣayaivānvayarūpavākyārthabhānopapattau, vākyasya tatra śaktiniṣpramāṇeti naiyāyikānām āśayaḥ |

vākyasya tatra lakṣaṇaiva na tu śaktir iti mīmāṃsakās tadubhayam apy asad ityāśayena vaiyākaraṇānāṃ pradhānībhūtavākyasphoṭanirūpaṇam iti sphoṭagranthāvataraṇam iti vibhāvayantu sudhiyaḥ || || śubhm || || ❁ ||

❁ || ❁ || ❁ || (fol.4v7-12 )

Microfilm Details

Reel No. A586/30

Date of Filming 28-05-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-05-2004

Bibliography