A 586-30 Sphoṭanirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/30
Title: Sphoṭanirūpaṇa
Dimensions: 29 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3870
Remarks: A 1212/15; +A 586/29=
Reel No. A 586-30 Inventory No. 68104
Title Sphoṭanirūpaṇa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagri
Material Paper
State Incomplete and undamaged
Size 10 x 29 cm
Folios 4
Lines per Folio 13
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3870
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīḥ ||
ākarārūḍhamārgeṇa śābdabodhanirūpitaḥ ||
tatkāraṇāni coktāni vaiyākaraṇabhūṣaṇe || 1 ||
vākyasya bodhakatvena siddhānte tannirūpaṇam ||
nopayuktam iti brūta naiva tattve pi hetavaḥ || 2 ||
tātparyyapramukhām uktā no cet saindhavam ānaya ||
ityādivākye ʼṣṭārthānvayaḥ katham iti smara || 3 ||
tasmād bhūṣaṇabodhīyahetūnāṃ vinirūpaṇam ||
nānāgranthāt samākṛṣya kriyate kṛtinā laghu || 4 ||
itthaṃ vyākaraṇādināgṛhītaśaktikād ajñātānupūrvīkād anāsannād anākāṃkṣād ayogyād agṛhītatātparyakāc ca padāsamudāyād(!) bodhādarśanāc chābdabodhe jananīye āsatyādikam api sahakāri, tatra padajñānaṃ karaṇam, padasya tādṛśānupūrvyā jñānaṃ śravaṇam, tasya karaṇatvan tu vyāpāravattvāt,
vyāpāraś ca śaktijñānajanyapadārthopasthitis tatrāpi padajanyatvasattvāt, evaṃ padārthopasthitir api śābdabodhahetuḥ | vyāpāreṇa vyāpāriṇo nānyathāsiddhir ata eva ghaṭacākṣuṣaṃ prati cakṣuṣaḥ kāraṇatvam anyathā ghaṭacakṣussaṃyogasya kāraṇatvenaivopapatto(!) tasyānyathāsiddhatvāpatter iti śābdabodhaṃ prati śaktijñānasyāpi hetutvam | (fol.1v1-6 )
End
navyās tu yatpadasya yatpadavyatirekaprayuktatātparyyaviṣayībhūtānvayānanubhāvakatvaṃ tena saha tasyākāṃkṣā, ayam eti putro rājñaḥ puruṣa iti vākye rājaputrasaṃsargapratītīcchayoccārite rājña ityasya puruṣeṇa sākāṃkṣavāraṇāyānvayabodhe tātparyyaviṣayatvaṃ viśeṣaṇaṃ puruṣānvaye tātparyyasatve tu sākāṃkṣtvam api , evaṃ ca tātparyyajñānasya śābdabodhane pṛthakhetutā, agṛhītārthatātparyyake niruktākāṃkṣājñānābhāvād evānvayābodhāpatty abhāvād ity āhuḥ | evaṃ ca śābdabodhāt prāg avaśyakḷptatattatpadasamabhivyāhārarūpākāṃkṣayaivānvayarūpavākyārthabhānopapattau, vākyasya tatra śaktiniṣpramāṇeti naiyāyikānām āśayaḥ |
vākyasya tatra lakṣaṇaiva na tu śaktir iti mīmāṃsakās tadubhayam apy asad ityāśayena vaiyākaraṇānāṃ pradhānībhūtavākyasphoṭanirūpaṇam iti sphoṭagranthāvataraṇam iti vibhāvayantu sudhiyaḥ || || śubhm || || ❁ ||
❁ || ❁ || ❁ || (fol.4v7-12 )
Microfilm Details
Reel No. A586/30
Date of Filming 28-05-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-05-2004
Bibliography